yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
लूका 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং কৰসঞ্চাযিনো মজ্জনাৰ্থম্ আগত্য পপ্ৰচ্ছুঃ হে গুৰো কিং কৰ্ত্তৱ্যমস্মাভিঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং করসঞ্চাযিনো মজ্জনার্থম্ আগত্য পপ্রচ্ছুঃ হে গুরো কিং কর্ত্তৱ্যমস্মাভিঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ကရသဉ္စာယိနော မဇ္ဇနာရ္ထမ် အာဂတျ ပပြစ္ဆုး ဟေ ဂုရော ကိံ ကရ္တ္တဝျမသ္မာဘိး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં કરસઞ્ચાયિનો મજ્જનાર્થમ્ આગત્ય પપ્રચ્છુઃ હે ગુરો કિં કર્ત્તવ્યમસ્માભિઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH? |
yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|
aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|
EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?