Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 2:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 এতাদৃশীং কথাং শ্ৰুৎৱা তেষাং হৃদযানাং ৱিদীৰ্ণৎৱাৎ তে পিতৰায তদন্যপ্ৰেৰিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্ৰাতৃগণ ৱযং কিং কৰিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 এতাদৃশীং কথাং শ্রুৎৱা তেষাং হৃদযানাং ৱিদীর্ণৎৱাৎ তে পিতরায তদন্যপ্রেরিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্রাতৃগণ ৱযং কিং করিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ တေၐာံ ဟၖဒယာနာံ ဝိဒီရ္ဏတွာတ် တေ ပိတရာယ တဒနျပြေရိတေဘျၑ္စ ကထိတဝန္တး, ဟေ ဘြာတၖဂဏ ဝယံ ကိံ ကရိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 એતાદૃશીં કથાં શ્રુત્વા તેષાં હૃદયાનાં વિદીર્ણત્વાત્ તે પિતરાય તદન્યપ્રેરિતેભ્યશ્ચ કથિતવન્તઃ, હે ભ્રાતૃગણ વયં કિં કરિષ્યામઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 etAdRzIM kathAM zrutvA teSAM hRdayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyazca kathitavantaH, he bhrAtRgaNa vayaM kiM kariSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:37
20 अन्तरसन्दर्भाः  

tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?


tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?


anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|


tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


tataH paraM pRSTavAnahaM, hE prabhO mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammESakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAstE tat tatra tvaM jnjApayiSyasE|


EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्