लूका 24:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আশিষং ৱদন্নেৱ চ তেভ্যঃ পৃথগ্ ভূৎৱা স্ৱৰ্গায নীতোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আশিষং ৱদন্নেৱ চ তেভ্যঃ পৃথগ্ ভূৎৱা স্ৱর্গায নীতোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာၑိၐံ ဝဒန္နေဝ စ တေဘျး ပၖထဂ် ဘူတွာ သွရ္ဂာယ နီတော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આશિષં વદન્નેવ ચ તેભ્યઃ પૃથગ્ ભૂત્વા સ્વર્ગાય નીતોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script AziSaM vadanneva ca tebhyaH pRthag bhUtvA svargAya nIto'bhavat| |
tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|
aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|