लूका 24:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tAn baithanIyAparyyantaM nItvA hastAvuttOlya AziSa vaktumArEbhE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তান্ বৈথনীযাপৰ্য্যন্তং নীৎৱা হস্তাৱুত্তোল্য আশিষ ৱক্তুমাৰেভে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তান্ বৈথনীযাপর্য্যন্তং নীৎৱা হস্তাৱুত্তোল্য আশিষ ৱক্তুমারেভে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တာန် ဗဲထနီယာပရျျန္တံ နီတွာ ဟသ္တာဝုတ္တောလျ အာၑိၐ ဝက္တုမာရေဘေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તાન્ બૈથનીયાપર્ય્યન્તં નીત્વા હસ્તાવુત્તોલ્ય આશિષ વક્તુમારેભે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tAn baithanIyAparyyantaM nItvA hastAvuttolya AziSa vaktumArebhe |
anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,
tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|
iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|
atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|