लूका 23:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् तं बहुकथाः पप्रच्छ किन्तु स तस्य कस्यापि वाक्यस्य प्रत्युत्तरं नोवाच। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তং বহুকথাঃ পপ্ৰচ্ছ কিন্তু স তস্য কস্যাপি ৱাক্যস্য প্ৰত্যুত্তৰং নোৱাচ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তং বহুকথাঃ পপ্রচ্ছ কিন্তু স তস্য কস্যাপি ৱাক্যস্য প্রত্যুত্তরং নোৱাচ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တံ ဗဟုကထား ပပြစ္ဆ ကိန္တု သ တသျ ကသျာပိ ဝါကျသျ ပြတျုတ္တရံ နောဝါစ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તં બહુકથાઃ પપ્રચ્છ કિન્તુ સ તસ્ય કસ્યાપિ વાક્યસ્ય પ્રત્યુત્તરં નોવાચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM novAca| |
tathApi sa tESAmEkasyApi vacasa uttaraM nOditavAn; tEna sO'dhipati rmahAcitraM vidAmAsa|
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|
atha pradhAnayAjakA adhyApakAzca prOttiSThantaH sAhasEna tamapavadituM prArEbhirE|
san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|
sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|