kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|
लूका 23:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yAvantO lOkA draSTum AgatAstE tA ghaTanA dRSTvA vakSaHsu karAghAtaM kRtvA vyAcuTya gatAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ यावन्तो लोका द्रष्टुम् आगतास्ते ता घटना दृष्ट्वा वक्षःसु कराघातं कृत्वा व्याचुट्य गताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যাৱন্তো লোকা দ্ৰষ্টুম্ আগতাস্তে তা ঘটনা দৃষ্ট্ৱা ৱক্ষঃসু কৰাঘাতং কৃৎৱা ৱ্যাচুট্য গতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যাৱন্তো লোকা দ্রষ্টুম্ আগতাস্তে তা ঘটনা দৃষ্ট্ৱা ৱক্ষঃসু করাঘাতং কৃৎৱা ৱ্যাচুট্য গতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယာဝန္တော လောကာ ဒြၐ္ဋုမ် အာဂတာသ္တေ တာ ဃဋနာ ဒၖၐ္ဋွာ ဝက္ၐးသု ကရာဃာတံ ကၖတွာ ဝျာစုဋျ ဂတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યાવન્તો લોકા દ્રષ્ટુમ્ આગતાસ્તે તા ઘટના દૃષ્ટ્વા વક્ષઃસુ કરાઘાતં કૃત્વા વ્યાચુટ્ય ગતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yAvanto lokA draSTum AgatAste tA ghaTanA dRSTvA vakSaHsu karAghAtaM kRtvA vyAcuTya gatAH| |
kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|
aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|
EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?