लूका 23:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca dvitIyayAmAt tRtIyayAmaparyyantaM ravEstEjasOntarhitatvAt sarvvadEzO'ndhakArENAvRtO अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ দ্ৱিতীযযামাৎ তৃতীযযামপৰ্য্যন্তং ৰৱেস্তেজসোন্তৰ্হিতৎৱাৎ সৰ্ৱ্ৱদেশোঽন্ধকাৰেণাৱৃতো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ দ্ৱিতীযযামাৎ তৃতীযযামপর্য্যন্তং রৱেস্তেজসোন্তর্হিতৎৱাৎ সর্ৱ্ৱদেশোঽন্ধকারেণাৱৃতো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ဒွိတီယယာမာတ် တၖတီယယာမပရျျန္တံ ရဝေသ္တေဇသောန္တရှိတတွာတ် သရွွဒေၑော'န္ဓကာရေဏာဝၖတော સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ દ્વિતીયયામાત્ તૃતીયયામપર્ય્યન્તં રવેસ્તેજસોન્તર્હિતત્વાત્ સર્વ્વદેશોઽન્ધકારેણાવૃતો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca dvitIyayAmAt tRtIyayAmaparyyantaM ravestejasontarhitatvAt sarvvadezo'ndhakAreNAvRto |
bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan,
kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam|
mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|