yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
लूका 23:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAM baddha AsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স বৰব্বা নগৰ উপপ্লৱৱধাপৰাধাভ্যাং কাৰাযাং বদ্ধ আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স বরব্বা নগর উপপ্লৱৱধাপরাধাভ্যাং কারাযাং বদ্ধ আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဗရဗ္ဗာ နဂရ ဥပပ္လဝဝဓာပရာဓာဘျာံ ကာရာယာံ ဗဒ္ဓ အာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ બરબ્બા નગર ઉપપ્લવવધાપરાધાભ્યાં કારાયાં બદ્ધ આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAM baddha AsIt| |
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|
tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|
yO misarIyO janaH pUrvvaM virOdhaM kRtvA catvAri sahasrANi ghAtakAn sagginaH kRtvA vipinaM gatavAn tvaM kiM saEva na bhavasi?
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|