tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH|
लूका 23:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pUrvvaM hErOdpIlAtayOH parasparaM vairabhAva AsIt kintu taddinE dvayO rmElanaM jAtam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পূৰ্ৱ্ৱং হেৰোদ্পীলাতযোঃ পৰস্পৰং ৱৈৰভাৱ আসীৎ কিন্তু তদ্দিনে দ্ৱযো ৰ্মেলনং জাতম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পূর্ৱ্ৱং হেরোদ্পীলাতযোঃ পরস্পরং ৱৈরভাৱ আসীৎ কিন্তু তদ্দিনে দ্ৱযো র্মেলনং জাতম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပူရွွံ ဟေရောဒ္ပီလာတယေား ပရသ္ပရံ ဝဲရဘာဝ အာသီတ် ကိန္တု တဒ္ဒိနေ ဒွယော ရ္မေလနံ ဇာတမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૂર્વ્વં હેરોદ્પીલાતયોઃ પરસ્પરં વૈરભાવ આસીત્ કિન્તુ તદ્દિને દ્વયો ર્મેલનં જાતમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pUrvvaM herodpIlAtayoH parasparaM vairabhAva AsIt kintu taddine dvayo rmelanaM jAtam| |
tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH|
phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO