kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
लूका 22:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOggIkRtya yathA lOkAnAmagOcarE taM parakarESu samarpayituM zaknOti tathAvakAzaM cESTitumArEbhE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सोङ्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোঙ্গীকৃত্য যথা লোকানামগোচৰে তং পৰকৰেষু সমৰ্পযিতুং শক্নোতি তথাৱকাশং চেষ্টিতুমাৰেভে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোঙ্গীকৃত্য যথা লোকানামগোচরে তং পরকরেষু সমর্পযিতুং শক্নোতি তথাৱকাশং চেষ্টিতুমারেভে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောင်္ဂီကၖတျ ယထာ လောကာနာမဂေါစရေ တံ ပရကရေၐု သမရ္ပယိတုံ ၑက္နောတိ တထာဝကာၑံ စေၐ္ဋိတုမာရေဘေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોઙ્ગીકૃત્ય યથા લોકાનામગોચરે તં પરકરેષુ સમર્પયિતું શક્નોતિ તથાવકાશં ચેષ્ટિતુમારેભે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH soGgIkRtya yathA lokAnAmagocare taM parakareSu samarpayituM zaknoti tathAvakAzaM ceSTitumArebhe| |
kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
atha kiNvazUnyapUpOtmavadinE, arthAt yasmin dinE nistArOtsavasya mESO hantavyastasmin dinE