yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|
लूका 22:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তে তং ধৃৎৱা মহাযাজকস্য নিৱেশনং নিন্যুঃ| ততঃ পিতৰো দূৰে দূৰে পশ্চাদিৎৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তে তং ধৃৎৱা মহাযাজকস্য নিৱেশনং নিন্যুঃ| ততঃ পিতরো দূরে দূরে পশ্চাদিৎৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တေ တံ ဓၖတွာ မဟာယာဇကသျ နိဝေၑနံ နိနျုး၊ တတး ပိတရော ဒူရေ ဒူရေ ပၑ္စာဒိတွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તે તં ધૃત્વા મહાયાજકસ્ય નિવેશનં નિન્યુઃ| તતઃ પિતરો દૂરે દૂરે પશ્ચાદિત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha te taM dhRtvA mahAyAjakasya nivezanaM ninyuH| tataH pitaro dUre dUre pazcAditvA |
yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|