manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
लूका 22:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA nirUpitamAstE tadanusArENA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakarESu samarpayiSyati tasya santApO bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथा निरूपितमास्ते तदनुसारेणा मनुष्यपुुत्रस्य गति र्भविष्यति किन्तु यस्तं परकरेषु समर्पयिष्यति तस्य सन्तापो भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা নিৰূপিতমাস্তে তদনুসাৰেণা মনুষ্যপুुত্ৰস্য গতি ৰ্ভৱিষ্যতি কিন্তু যস্তং পৰকৰেষু সমৰ্পযিষ্যতি তস্য সন্তাপো ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা নিরূপিতমাস্তে তদনুসারেণা মনুষ্যপুुত্রস্য গতি র্ভৱিষ্যতি কিন্তু যস্তং পরকরেষু সমর্পযিষ্যতি তস্য সন্তাপো ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ နိရူပိတမာသ္တေ တဒနုသာရေဏာ မနုၐျပုुတြသျ ဂတိ ရ္ဘဝိၐျတိ ကိန္တု ယသ္တံ ပရကရေၐု သမရ္ပယိၐျတိ တသျ သန္တာပေါ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા નિરૂપિતમાસ્તે તદનુસારેણા મનુષ્યપુुત્રસ્ય ગતિ ર્ભવિષ્યતિ કિન્તુ યસ્તં પરકરેષુ સમર્પયિષ્યતિ તસ્ય સન્તાપો ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA nirUpitamAste tadanusAreNA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakareSu samarpayiSyati tasya santApo bhaviSyati| |
manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
manujatanayamadhi yAdRzaM likhitamAstE tadanurUpA gatistasya bhaviSyati, kintu yO janO mAnavasutaM samarpayiSyatE hanta tasya janmAbhAvE sati bhadramabhaviSyat|
khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;
yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|