Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 14:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 manujatanayamadhi yAdRzaM likhitamAstE tadanurUpA gatistasya bhaviSyati, kintu yO janO mAnavasutaM samarpayiSyatE hanta tasya janmAbhAvE sati bhadramabhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 মনুজতনযমধি যাদৃশং লিখিতমাস্তে তদনুৰূপা গতিস্তস্য ভৱিষ্যতি, কিন্তু যো জনো মানৱসুতং সমৰ্পযিষ্যতে হন্ত তস্য জন্মাভাৱে সতি ভদ্ৰমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 মনুজতনযমধি যাদৃশং লিখিতমাস্তে তদনুরূপা গতিস্তস্য ভৱিষ্যতি, কিন্তু যো জনো মানৱসুতং সমর্পযিষ্যতে হন্ত তস্য জন্মাভাৱে সতি ভদ্রমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 မနုဇတနယမဓိ ယာဒၖၑံ လိခိတမာသ္တေ တဒနုရူပါ ဂတိသ္တသျ ဘဝိၐျတိ, ကိန္တု ယော ဇနော မာနဝသုတံ သမရ္ပယိၐျတေ ဟန္တ တသျ ဇန္မာဘာဝေ သတိ ဘဒြမဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 મનુજતનયમધિ યાદૃશં લિખિતમાસ્તે તદનુરૂપા ગતિસ્તસ્ય ભવિષ્યતિ, કિન્તુ યો જનો માનવસુતં સમર્પયિષ્યતે હન્ત તસ્ય જન્માભાવે સતિ ભદ્રમભવિષ્યત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:21
28 अन्तरसन्दर्भाः  

tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt?


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|


tataH sa pratyavadad EtESAM dvAdazAnAM yO janO mayA samaM bhOjanApAtrE pANiM majjayiSyati sa Eva|


aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|


madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|


yathA nirUpitamAstE tadanusArENA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakarESu samarpayiSyati tasya santApO bhaviSyati|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्