itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|
लूका 21:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তদা সমুচিতদণ্ডনায ধৰ্ম্মপুস্তকে যানি সৰ্ৱ্ৱাণি লিখিতানি তানি সফলানি ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তদা সমুচিতদণ্ডনায ধর্ম্মপুস্তকে যানি সর্ৱ্ৱাণি লিখিতানি তানি সফলানি ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တဒါ သမုစိတဒဏ္ဍနာယ ဓရ္မ္မပုသ္တကေ ယာနိ သရွွာဏိ လိခိတာနိ တာနိ သဖလာနိ ဘဝိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તદા સમુચિતદણ્ડનાય ધર્મ્મપુસ્તકે યાનિ સર્વ્વાણિ લિખિતાનિ તાનિ સફલાનિ ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastadA samucitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti| |
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|
tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?
prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,
kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|