ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তদা সমুচিতদণ্ডনায ধৰ্ম্মপুস্তকে যানি সৰ্ৱ্ৱাণি লিখিতানি তানি সফলানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তদা সমুচিতদণ্ডনায ধর্ম্মপুস্তকে যানি সর্ৱ্ৱাণি লিখিতানি তানি সফলানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တဒါ သမုစိတဒဏ္ဍနာယ ဓရ္မ္မပုသ္တကေ ယာနိ သရွွာဏိ လိခိတာနိ တာနိ သဖလာနိ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તદા સમુચિતદણ્ડનાય ધર્મ્મપુસ્તકે યાનિ સર્વ્વાણિ લિખિતાનિ તાનિ સફલાનિ ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatastadA samucitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:22
22 अन्तरसन्दर्भाः  

itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|