anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
लूका 21:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যিহূদাদেশস্থা লোকাঃ পৰ্ৱ্ৱতং পলাযন্তাং, যে চ নগৰে তিষ্ঠন্তি তে দেশান্তৰং পলাযন্তা, যে চ গ্ৰামে তিষ্ঠন্তি তে নগৰং ন প্ৰৱিশন্তু, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যিহূদাদেশস্থা লোকাঃ পর্ৱ্ৱতং পলাযন্তাং, যে চ নগরে তিষ্ঠন্তি তে দেশান্তরং পলাযন্তা, যে চ গ্রামে তিষ্ঠন্তি তে নগরং ন প্রৱিশন্তু, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယိဟူဒါဒေၑသ္ထာ လောကား ပရွွတံ ပလာယန္တာံ, ယေ စ နဂရေ တိၐ္ဌန္တိ တေ ဒေၑာန္တရံ ပလာယန္တာ, ယေ စ ဂြာမေ တိၐ္ဌန္တိ တေ နဂရံ န ပြဝိၑန္တု, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યિહૂદાદેશસ્થા લોકાઃ પર્વ્વતં પલાયન્તાં, યે ચ નગરે તિષ્ઠન્તિ તે દેશાન્તરં પલાયન્તા, યે ચ ગ્રામે તિષ્ઠન્તિ તે નગરં ન પ્રવિશન્તુ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yihUdAdezasthA lokAH parvvataM palAyantAM, ye ca nagare tiSThanti te dezAntaraM palAyantA, ye ca grAme tiSThanti te nagaraM na pravizantu, |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
tathA yO narO gRhOpari tiSThati sa gRhamadhyaM nAvarOhatu, tathA kimapi vastu grahItuM madhyEgRhaM na pravizatu;
tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mama prajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyA daNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata|