ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAd yIzuH sarvvajanAnAM karNagOcarE ziSyAnuvAca,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাদ্ যীশুঃ সৰ্ৱ্ৱজনানাং কৰ্ণগোচৰে শিষ্যানুৱাচ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাদ্ যীশুঃ সর্ৱ্ৱজনানাং কর্ণগোচরে শিষ্যানুৱাচ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာဒ် ယီၑုး သရွွဇနာနာံ ကရ္ဏဂေါစရေ ၑိၐျာနုဝါစ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાદ્ યીશુઃ સર્વ્વજનાનાં કર્ણગોચરે શિષ્યાનુવાચ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAd yIzuH sarvvajanAnAM karNagocare ziSyAnuvAca,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:45
7 अन्तरसन्दर्भाः  

tatO yIzu rlOkAn AhUya prOktavAn, yUyaM zrutvA budhyadhbaM|


atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|


ataEva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAnO bhavati?


aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|