ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi|
लूका 20:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti zrutvA kiyantOdhyApakA UcuH, hE upadEzaka bhavAn bhadraM pratyuktavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি শ্ৰুৎৱা কিযন্তোধ্যাপকা ঊচুঃ, হে উপদেশক ভৱান্ ভদ্ৰং প্ৰত্যুক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি শ্রুৎৱা কিযন্তোধ্যাপকা ঊচুঃ, হে উপদেশক ভৱান্ ভদ্রং প্রত্যুক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ၑြုတွာ ကိယန္တောဓျာပကာ ဦစုး, ဟေ ဥပဒေၑက ဘဝါန် ဘဒြံ ပြတျုက္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ શ્રુત્વા કિયન્તોધ્યાપકા ઊચુઃ, હે ઉપદેશક ભવાન્ ભદ્રં પ્રત્યુક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti zrutvA kiyantodhyApakA UcuH, he upadezaka bhavAn bhadraM pratyuktavAn| |
ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi|
tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|