Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 23:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰস্পৰম্ অতিশযকোলাহলে সমুপস্থিতে ফিৰূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্ৰতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্ৰত্যাদিশৎ তৰ্হি ৱযম্ ঈশ্ৱৰস্য প্ৰাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরস্পরম্ অতিশযকোলাহলে সমুপস্থিতে ফিরূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্রতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্রত্যাদিশৎ তর্হি ৱযম্ ঈশ্ৱরস্য প্রাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရသ္ပရမ် အတိၑယကောလာဟလေ သမုပသ္ထိတေ ဖိရူၑိနာံ ပက္ၐီယား သဘာသ္ထာ အဓျာပကား ပြတိပက္ၐာ ဥတ္တိၐ္ဌန္တော 'ကထယန်, ဧတသျ မာနဝသျ ကမပိ ဒေါၐံ န ပၑျာမး; ယဒိ ကၑ္စိဒ် အာတ္မာ ဝါ ကၑ္စိဒ် ဒူတ ဧနံ ပြတျာဒိၑတ် တရှိ ဝယမ် ဤၑွရသျ ပြာတိကူလျေန န ယောတ္သျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પરસ્પરમ્ અતિશયકોલાહલે સમુપસ્થિતે ફિરૂશિનાં પક્ષીયાઃ સભાસ્થા અધ્યાપકાઃ પ્રતિપક્ષા ઉત્તિષ્ઠન્તો ઽકથયન્, એતસ્ય માનવસ્ય કમપિ દોષં ન પશ્યામઃ; યદિ કશ્ચિદ્ આત્મા વા કશ્ચિદ્ દૂત એનં પ્રત્યાદિશત્ તર્હિ વયમ્ ઈશ્વરસ્ય પ્રાતિકૂલ્યેન ન યોત્સ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tataH parasparam atizayakolAhale samupasthite phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThanto 'kathayan, etasya mAnavasya kamapi doSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta enaM pratyAdizat tarhi vayam Izvarasya prAtikUlyena na yotsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:9
23 अन्तरसन्दर्भाः  

tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?


tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|


tadA pIlAtaH pradhAnayAjakAdilOkAn jagAd, ahamEtasya kamapyaparAdhaM nAptavAn|


tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|


taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|


ataH prabhA yIzukhrISTE pratyayakAriNO yE vayam asmabhyam IzvarO yad dattavAn tat tEbhyO lOkEbhyOpi dattavAn tataH kOhaM? kimaham IzvaraM vArayituM zaknOmi?


kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|


tatO mayi bhUmauै patitE sati, hE zaula hE zaula kutO mAM tAPayasi? mAmprati bhASita EtAdRza EkO ravOpi mayA zrutaH|


tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|


yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|


kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|


gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|


yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,


yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|


pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्