mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
लूका 2:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাদৃশং দৃষ্ট্ৱা তস্য জনকো জননী চ চমচ্চক্ৰতুঃ কিঞ্চ তস্য মাতা তমৱদৎ, হে পুত্ৰ, কথমাৱাং প্ৰতীত্থং সমাচৰস্ত্ৱম্? পশ্য তৱ পিতাহঞ্চ শোকাকুলৌ সন্তৌ ৎৱামন্ৱিচ্ছাৱঃ স্ম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাদৃশং দৃষ্ট্ৱা তস্য জনকো জননী চ চমচ্চক্রতুঃ কিঞ্চ তস্য মাতা তমৱদৎ, হে পুত্র, কথমাৱাং প্রতীত্থং সমাচরস্ত্ৱম্? পশ্য তৱ পিতাহঞ্চ শোকাকুলৌ সন্তৌ ৎৱামন্ৱিচ্ছাৱঃ স্ম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တာဒၖၑံ ဒၖၐ္ဋွာ တသျ ဇနကော ဇနနီ စ စမစ္စကြတုး ကိဉ္စ တသျ မာတာ တမဝဒတ်, ဟေ ပုတြ, ကထမာဝါံ ပြတီတ္ထံ သမာစရသ္တွမ်? ပၑျ တဝ ပိတာဟဉ္စ ၑောကာကုလော် သန္တော် တွာမနွိစ္ဆာဝး သ္မ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાદૃશં દૃષ્ટ્વા તસ્ય જનકો જનની ચ ચમચ્ચક્રતુઃ કિઞ્ચ તસ્ય માતા તમવદત્, હે પુત્ર, કથમાવાં પ્રતીત્થં સમાચરસ્ત્વમ્? પશ્ય તવ પિતાહઞ્ચ શોકાકુલૌ સન્તૌ ત્વામન્વિચ્છાવઃ સ્મ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAdRzaM dRSTvA tasya janako jananI ca camaccakratuH kiJca tasya mAtA tamavadat, he putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhaJca zokAkulau santau tvAmanvicchAvaH sma| |
mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?
tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt| laukikajnjAnE tu sa yUSaphaH putraH,
tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?
pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|