Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:48 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

48 tAdRzaM dRSTvA tasya janako jananI ca camaccakratuH kiJca tasya mAtA tamavadat, he putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhaJca zokAkulau santau tvAmanvicchAvaH sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তাদৃশং দৃষ্ট্ৱা তস্য জনকো জননী চ চমচ্চক্ৰতুঃ কিঞ্চ তস্য মাতা তমৱদৎ, হে পুত্ৰ, কথমাৱাং প্ৰতীত্থং সমাচৰস্ত্ৱম্? পশ্য তৱ পিতাহঞ্চ শোকাকুলৌ সন্তৌ ৎৱামন্ৱিচ্ছাৱঃ স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তাদৃশং দৃষ্ট্ৱা তস্য জনকো জননী চ চমচ্চক্রতুঃ কিঞ্চ তস্য মাতা তমৱদৎ, হে পুত্র, কথমাৱাং প্রতীত্থং সমাচরস্ত্ৱম্? পশ্য তৱ পিতাহঞ্চ শোকাকুলৌ সন্তৌ ৎৱামন্ৱিচ্ছাৱঃ স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တာဒၖၑံ ဒၖၐ္ဋွာ တသျ ဇနကော ဇနနီ စ စမစ္စကြတုး ကိဉ္စ တသျ မာတာ တမဝဒတ်, ဟေ ပုတြ, ကထမာဝါံ ပြတီတ္ထံ သမာစရသ္တွမ်? ပၑျ တဝ ပိတာဟဉ္စ ၑောကာကုလော် သန္တော် တွာမနွိစ္ဆာဝး သ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તાદૃશં દૃષ્ટ્વા તસ્ય જનકો જનની ચ ચમચ્ચક્રતુઃ કિઞ્ચ તસ્ય માતા તમવદત્, હે પુત્ર, કથમાવાં પ્રતીત્થં સમાચરસ્ત્વમ્? પશ્ય તવ પિતાહઞ્ચ શોકાકુલૌ સન્તૌ ત્વામન્વિચ્છાવઃ સ્મ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:48
5 अन्तरसन्दर्भाः  

mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAzca tena sAkaM kAJcit kathAM kathayituM vAJchanto bahireva sthitavantaH|


tataH sovadat kuto mAm anvaicchataM? piturgRhe mayA sthAtavyam etat kiM yuvAbhyAM na jJAyate?


tadAnIM yIzuH prAyeNa triMzadvarSavayaska AsIt| laukikajJAne tu sa yUSaphaH putraH,


tataH sarvve tasmin anvarajyanta, kiJca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putro na?


pazcAt philipo nithanelaM sAkSAtprApyAvadat mUsA vyavasthA granthe bhaviSyadvAdinAM grantheSu ca yasyAkhyAnaM likhitamAste taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्