ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 2:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মন্দিৰে স্থিৎৱা প্ৰাৰ্থনোপৱাসৈৰ্দিৱানিশম্ ঈশ্ৱৰম্ অসেৱত সাপি স্ত্ৰী তস্মিন্ সমযে মন্দিৰমাগত্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মন্দিরে স্থিৎৱা প্রার্থনোপৱাসৈর্দিৱানিশম্ ঈশ্ৱরম্ অসেৱত সাপি স্ত্রী তস্মিন্ সমযে মন্দিরমাগত্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မန္ဒိရေ သ္ထိတွာ ပြာရ္ထနောပဝါသဲရ္ဒိဝါနိၑမ် ဤၑွရမ် အသေဝတ သာပိ သ္တြီ တသ္မိန် သမယေ မန္ဒိရမာဂတျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મન્દિરે સ્થિત્વા પ્રાર્થનોપવાસૈર્દિવાનિશમ્ ઈશ્વરમ્ અસેવત સાપિ સ્ત્રી તસ્મિન્ સમયે મન્દિરમાગત્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mandire sthitvA prArthanopavAsairdivAnizam Izvaram asevata sApi strI tasmin samaye mandiramAgatya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 2:37
16 अन्तरसन्दर्भाः  

tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAram upavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatE pivanti ca?


tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayO rhastArpaNaM kRtvA tau vyasRjan|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|


aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|