punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|
लूका 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tESAM sannidhE rdUtagaNE svargaM gatE mESapAlakAH parasparam avEcan Agacchata prabhuH paramEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaM jnjAtuM vayamadhunA baitlEhampuraM yAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তেষাং সন্নিধে ৰ্দূতগণে স্ৱৰ্গং গতে মেষপালকাঃ পৰস্পৰম্ অৱেচন্ আগচ্ছত প্ৰভুঃ পৰমেশ্ৱৰো যাং ঘটনাং জ্ঞাপিতৱান্ তস্যা যাথৰ্যং জ্ঞাতুং ৱযমধুনা বৈৎলেহম্পুৰং যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তেষাং সন্নিধে র্দূতগণে স্ৱর্গং গতে মেষপালকাঃ পরস্পরম্ অৱেচন্ আগচ্ছত প্রভুঃ পরমেশ্ৱরো যাং ঘটনাং জ্ঞাপিতৱান্ তস্যা যাথর্যং জ্ঞাতুং ৱযমধুনা বৈৎলেহম্পুরং যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တေၐာံ သန္နိဓေ ရ္ဒူတဂဏေ သွရ္ဂံ ဂတေ မေၐပါလကား ပရသ္ပရမ် အဝေစန် အာဂစ္ဆတ ပြဘုး ပရမေၑွရော ယာံ ဃဋနာံ ဇ္ဉာပိတဝါန် တသျာ ယာထရျံ ဇ္ဉာတုံ ဝယမဓုနာ ဗဲတ္လေဟမ္ပုရံ ယာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તેષાં સન્નિધે ર્દૂતગણે સ્વર્ગં ગતે મેષપાલકાઃ પરસ્પરમ્ અવેચન્ આગચ્છત પ્રભુઃ પરમેશ્વરો યાં ઘટનાં જ્ઞાપિતવાન્ તસ્યા યાથર્યં જ્ઞાતું વયમધુના બૈત્લેહમ્પુરં યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM teSAM sannidhe rdUtagaNe svargaM gate meSapAlakAH parasparam avecan Agacchata prabhuH paramezvaro yAM ghaTanAM jJApitavAn tasyA yAtharyaM jJAtuM vayamadhunA baitlehampuraM yAmaH| |
punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|
sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||
pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|
yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|