ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুৱামমুং সম্মুখস্থগ্ৰামং প্ৰৱিশ্যৈৱ যং কোপি মানুষঃ কদাপি নাৰোহৎ তং গৰ্দ্দভশাৱকং বদ্ধং দ্ৰক্ষ্যথস্তং মোচযিৎৱানযতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুৱামমুং সম্মুখস্থগ্রামং প্রৱিশ্যৈৱ যং কোপি মানুষঃ কদাপি নারোহৎ তং গর্দ্দভশাৱকং বদ্ধং দ্রক্ষ্যথস্তং মোচযিৎৱানযতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုဝါမမုံ သမ္မုခသ္ထဂြာမံ ပြဝိၑျဲဝ ယံ ကောပိ မာနုၐး ကဒါပိ နာရောဟတ် တံ ဂရ္ဒ္ဒဘၑာဝကံ ဗဒ္ဓံ ဒြက္ၐျထသ္တံ မောစယိတွာနယတံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુવામમું સમ્મુખસ્થગ્રામં પ્રવિશ્યૈવ યં કોપિ માનુષઃ કદાપિ નારોહત્ તં ગર્દ્દભશાવકં બદ્ધં દ્રક્ષ્યથસ્તં મોચયિત્વાનયતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kopi mAnuSaH kadApi nArohat taM garddabhazAvakaM baddhaM drakSyathastaM mocayitvAnayataM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:30
7 अन्तरसन्दर्भाः  

yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mOcayitvA madantikam AnayataM|


tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,


tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEाratra prayOjanam AstE|


tadA tau praritau gatvA tatkathAाnusArENa sarvvaM prAptau|


tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatE tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn EtAM vArttAM vadAmi|