ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 17:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

နောဟသျ ဝိဒျမာနကာလေ ယထာဘဝတ် မနုၐျသူနေား ကာလေပိ တထာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

નોહસ્ય વિદ્યમાનકાલે યથાભવત્ મનુષ્યસૂનોઃ કાલેપિ તથા ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

nohasya vidyamAnakAle yathAbhavat manuSyasUnoH kAlepi tathA bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 17:26
16 अन्तरसन्दर्भाः  

tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti|


yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|


yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtya sarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivan vyavahan vyavAhayaMzca;


aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?


yuSmAnahaM vadAmi tvarayA pariSkariSyati, kintu yadA manuSyaputra AgamiSyati tadA pRthivyAM kimIdRzaM vizvAsaM prApsyati?


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


purAtanaM saMsAramapi na kSamitvA taM duSTAnAM saMsAraM jalAplAvanEna majjayitvA saptajanaiH sahitaM dharmmapracArakaM nOhaM rakSitavAn|