Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 17:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ স শিষ্যান্ জগাদ, যদা যুষ্মাভি ৰ্মনুজসুতস্য দিনমেকং দ্ৰষ্টুম্ ৱাঞ্ছিষ্যতে কিন্তু ন দৰ্শিষ্যতে, ঈদৃক্কাল আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ স শিষ্যান্ জগাদ, যদা যুষ্মাভি র্মনুজসুতস্য দিনমেকং দ্রষ্টুম্ ৱাঞ্ছিষ্যতে কিন্তু ন দর্শিষ্যতে, ঈদৃক্কাল আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သ ၑိၐျာန် ဇဂါဒ, ယဒါ ယုၐ္မာဘိ ရ္မနုဇသုတသျ ဒိနမေကံ ဒြၐ္ဋုမ် ဝါဉ္ဆိၐျတေ ကိန္တု န ဒရ္ၑိၐျတေ, ဤဒၖက္ကာလ အာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તતઃ સ શિષ્યાન્ જગાદ, યદા યુષ્માભિ ર્મનુજસુતસ્ય દિનમેકં દ્રષ્ટુમ્ વાઞ્છિષ્યતે કિન્તુ ન દર્શિષ્યતે, ઈદૃક્કાલ આયાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamekaM draSTum vAJchiSyate kintu na darziSyate, IdRkkAla AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:22
11 अन्तरसन्दर्भाः  

tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|


yasmin kAlE tEbhyaH sakAzAd varO nESyatE sa kAla Agacchati, tasmin kAlE tE janA upavatsyanti|


pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|


kintu yadA tESAM nikaTAd varO nESyatE tadA tE samupavatsyanti|


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्