ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|
लूका 17:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAtra pazya vA tatra pazyEti vAkyaM lOkA vakSyanti, kintu tESAM pazcAt mA yAta, mAnugacchata ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদাত্ৰ পশ্য ৱা তত্ৰ পশ্যেতি ৱাক্যং লোকা ৱক্ষ্যন্তি, কিন্তু তেষাং পশ্চাৎ মা যাত, মানুগচ্ছত চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদাত্র পশ্য ৱা তত্র পশ্যেতি ৱাক্যং লোকা ৱক্ষ্যন্তি, কিন্তু তেষাং পশ্চাৎ মা যাত, মানুগচ্ছত চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါတြ ပၑျ ဝါ တတြ ပၑျေတိ ဝါကျံ လောကာ ဝက္ၐျန္တိ, ကိန္တု တေၐာံ ပၑ္စာတ် မာ ယာတ, မာနုဂစ္ဆတ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાત્ર પશ્ય વા તત્ર પશ્યેતિ વાક્યં લોકા વક્ષ્યન્તિ, કિન્તુ તેષાં પશ્ચાત્ મા યાત, માનુગચ્છત ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAtra pazya vA tatra pazyeti vAkyaM lokA vakSyanti, kintu teSAM pazcAt mA yAta, mAnugacchata ca| |
ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|
tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|