tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|
लूका 17:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স শিষ্যান্ জগাদ, যদা যুষ্মাভি ৰ্মনুজসুতস্য দিনমেকং দ্ৰষ্টুম্ ৱাঞ্ছিষ্যতে কিন্তু ন দৰ্শিষ্যতে, ঈদৃক্কাল আযাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স শিষ্যান্ জগাদ, যদা যুষ্মাভি র্মনুজসুতস্য দিনমেকং দ্রষ্টুম্ ৱাঞ্ছিষ্যতে কিন্তু ন দর্শিষ্যতে, ঈদৃক্কাল আযাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ၑိၐျာန် ဇဂါဒ, ယဒါ ယုၐ္မာဘိ ရ္မနုဇသုတသျ ဒိနမေကံ ဒြၐ္ဋုမ် ဝါဉ္ဆိၐျတေ ကိန္တု န ဒရ္ၑိၐျတေ, ဤဒၖက္ကာလ အာယာတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ શિષ્યાન્ જગાદ, યદા યુષ્માભિ ર્મનુજસુતસ્ય દિનમેકં દ્રષ્ટુમ્ વાઞ્છિષ્યતે કિન્તુ ન દર્શિષ્યતે, ઈદૃક્કાલ આયાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamekaM draSTum vAJchiSyate kintu na darziSyate, IdRkkAla AyAti| |
tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|
yasmin kAlE tEbhyaH sakAzAd varO nESyatE sa kAla Agacchati, tasmin kAlE tE janA upavatsyanti|
pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|
tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|
hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|