tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
लूका 17:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজলে মজ্জনং ভদ্ৰং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং ভদ্রং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဃ္နဇနနာတ် ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ဘဒြံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતેષાં ક્ષુદ્રપ્રાણિનામ્ એકસ્યાપિ વિઘ્નજનનાત્ કણ્ઠબદ્ધપેષણીકસ્ય તસ્ય સાગરાગાધજલે મજ્જનં ભદ્રં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eteSAM kSudraprANinAm ekasyApi vighnajananAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM bhadraM| |
tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|
manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|
bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|