Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 21:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতৰং পৃষ্টৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্ৰীযসে? ততঃ স উদিতৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযৎ তৰ্হি মম মেষশাৱকগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতরং পৃষ্টৱান্, হে যূনসঃ পুত্র শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্রীযসে? ততঃ স উদিতৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযৎ তর্হি মম মেষশাৱকগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဘောဇနေ သမာပ္တေ သတိ ယီၑုး ၑိမောန္ပိတရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိမ် ဧတေဘျောဓိကံ မယိ ပြီယသေ? တတး သ ဥဒိတဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ် တရှိ မမ မေၐၑာဝကဂဏံ ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 ભોજને સમાપ્તે સતિ યીશુઃ શિમોન્પિતરં પૃષ્ટવાન્, હે યૂનસઃ પુત્ર શિમોન્ ત્વં કિમ્ એતેભ્યોધિકં મયિ પ્રીયસે? તતઃ સ ઉદિતવાન્ સત્યં પ્રભો ત્વયિ પ્રીયેઽહં તદ્ ભવાન્ જાનાતિ; તદા યીશુરકથયત્ તર્હિ મમ મેષશાવકગણં પાલય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:15
49 अन्तरसन्दर्भाः  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|


tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|


tadA pitaraH pratibabhASE, yadyapi sarvvESAM pratyUhO bhavati tathApi mama naiva bhaviSyati|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|


tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|


yatO yUyaM mayi prEma kurutha, tathAham Izvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuSmAsu prIyatE|


anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|


tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,


yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtA tava jnjAnAt kiM na vinaMkSyati?


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|


yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्