EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE
लूका 17:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa cAsIt zOmirONI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स चासीत् शोमिरोणी। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স চাসীৎ শোমিৰোণী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স চাসীৎ শোমিরোণী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ စာသီတ် ၑောမိရောဏီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ચાસીત્ શોમિરોણી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa cAsIt zomiroNI| |
EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE
tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?
tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|
anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|
tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,
aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|