kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
लूका 16:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদন্যমেকং পপ্ৰচ্ছ, ৎৱত্তো মে প্ৰভুণা কতি প্ৰাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্ৰমানীয অশীতিং লিখ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদন্যমেকং পপ্রচ্ছ, ৎৱত্তো মে প্রভুণা কতি প্রাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্রমানীয অশীতিং লিখ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒနျမေကံ ပပြစ္ဆ, တွတ္တော မေ ပြဘုဏာ ကတိ ပြာပျမ်? တတး သောဝါဒီဒ် ဧကၑတာဎကဂေါဓူမား; တဒါ သ ကထယာမာသ, တဝ ပတြမာနီယ အၑီတိံ လိခ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદન્યમેકં પપ્રચ્છ, ત્વત્તો મે પ્રભુણા કતિ પ્રાપ્યમ્? તતઃ સોવાદીદ્ એકશતાઢકગોધૂમાઃ; તદા સ કથયામાસ, તવ પત્રમાનીય અશીતિં લિખ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAdanyamekaM papraccha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekazatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha| |
kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha|
tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|
mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya
atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|