tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|
लूका 16:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকাৰ্য্যাধীশঃ প্ৰোৱাচ, তৱ পত্ৰমানীয শীঘ্ৰমুপৱিশ্য তত্ৰ পঞ্চাশতং লিখ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকার্য্যাধীশঃ প্রোৱাচ, তৱ পত্রমানীয শীঘ্রমুপৱিশ্য তত্র পঞ্চাশতং লিখ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥဝါစ, ဧကၑတာဎကတဲလာနိ; တဒါ ဂၖဟကာရျျာဓီၑး ပြောဝါစ, တဝ ပတြမာနီယ ၑီဃြမုပဝိၑျ တတြ ပဉ္စာၑတံ လိခ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉવાચ, એકશતાઢકતૈલાનિ; તદા ગૃહકાર્ય્યાધીશઃ પ્રોવાચ, તવ પત્રમાનીય શીઘ્રમુપવિશ્ય તત્ર પઞ્ચાશતં લિખ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa uvAca, ekazatADhakatailAni; tadA gRhakAryyAdhIzaH provAca, tava patramAnIya zIghramupavizya tatra paJcAzataM likha| |
tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|
yadi ca paradhanEna yUyam avizvAsyA bhavatha tarhi yuSmAkaM svakIyadhanaM yuSmabhyaM kO dAsyati?
pazcAt sa svaprabhOrEkaikam adhamarNam AhUya prathamaM papraccha, tvattO mE prabhuNA kati prApyam?
pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|
atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|
tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|
kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|