aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|
लूका 15:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ দশানাং ৰূপ্যখণ্ডানাম্ একখণ্ডে হাৰিতে প্ৰদীপং প্ৰজ্ৱাল্য গৃহং সম্মাৰ্জ্য তস্য প্ৰাপ্তিং যাৱদ্ যত্নেন ন গৱেষযতি, এতাদৃশী যোষিৎ কাস্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ দশানাং রূপ্যখণ্ডানাম্ একখণ্ডে হারিতে প্রদীপং প্রজ্ৱাল্য গৃহং সম্মার্জ্য তস্য প্রাপ্তিং যাৱদ্ যত্নেন ন গৱেষযতি, এতাদৃশী যোষিৎ কাস্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ဒၑာနာံ ရူပျခဏ္ဍာနာမ် ဧကခဏ္ဍေ ဟာရိတေ ပြဒီပံ ပြဇွာလျ ဂၖဟံ သမ္မာရ္ဇျ တသျ ပြာပ္တိံ ယာဝဒ် ယတ္နေန န ဂဝေၐယတိ, ဧတာဒၖၑီ ယောၐိတ် ကာသ္တေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ દશાનાં રૂપ્યખણ્ડાનામ્ એકખણ્ડે હારિતે પ્રદીપં પ્રજ્વાલ્ય ગૃહં સમ્માર્જ્ય તસ્ય પ્રાપ્તિં યાવદ્ યત્નેન ન ગવેષયતિ, એતાદૃશી યોષિત્ કાસ્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca dazAnAM rUpyakhaNDAnAm ekakhaNDe hArite pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnena na gaveSayati, etAdRzI yoSit kAste? |
aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
prAptE sati bandhubAndhavasamIpavAsinIrAhUya kathayati, hAritaM rUpyakhaNPaM prAptAhaM tasmAdEva mayA sArddham Anandata|
aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|
kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|
bahavO mAyAkarmmakAriNaH svasvagranthAn AnIya rAzIkRtya sarvvESAM samakSam adAhayan, tatO gaNanAM kRtvAbudhyanta panjcAyutarUpyamudrAmUlyapustakAni dagdhAni|
sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|