vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|
लूका 15:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স পিতৰং প্ৰত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসৰান্ অহং ৎৱাং সেৱে তথাপি মিত্ৰৈঃ সাৰ্দ্ধম্ উৎসৱং কৰ্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স পিতরং প্রত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসরান্ অহং ৎৱাং সেৱে তথাপি মিত্রৈঃ সার্দ্ধম্ উৎসৱং কর্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ပိတရံ ပြတျုဝါစ, ပၑျ တဝ ကာဉ္စိဒပျာဇ္ဉာံ န ဝိလံဃျ ဗဟူန် ဝတ္သရာန် အဟံ တွာံ သေဝေ တထာပိ မိတြဲး သာရ္ဒ္ဓမ် ဥတ္သဝံ ကရ္တ္တုံ ကဒါပိ ဆာဂမေကမပိ မဟျံ နာဒဒါး; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ પિતરં પ્રત્યુવાચ, પશ્ય તવ કાઞ્ચિદપ્યાજ્ઞાં ન વિલંઘ્ય બહૂન્ વત્સરાન્ અહં ત્વાં સેવે તથાપિ મિત્રૈઃ સાર્દ્ધમ્ ઉત્સવં કર્ત્તું કદાપિ છાગમેકમપિ મહ્યં નાદદાઃ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa pitaraM pratyuvAca, pazya tava kAJcidapyAjJAM na vilaMghya bahUn vatsarAn ahaM tvAM seve tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamekamapi mahyaM nAdadAH; |
vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|
tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE; tatastasya pitA bahirAgatya taM sAdhayAmAsa|
kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|
yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|
tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|
tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|
aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|
ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|