pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
लूका 15:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পুত্ৰ উৱাচ, হে পিতৰ্ ঈশ্ৱৰস্য তৱ চ ৱিৰুদ্ধং পাপমকৰৱং, তৱ পুত্ৰইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পুত্র উৱাচ, হে পিতর্ ঈশ্ৱরস্য তৱ চ ৱিরুদ্ধং পাপমকরৱং, তৱ পুত্রইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပုတြ ဥဝါစ, ဟေ ပိတရ် ဤၑွရသျ တဝ စ ဝိရုဒ္ဓံ ပါပမကရဝံ, တဝ ပုတြဣတိ ဝိချာတော ဘဝိတုံ န ယောဂျောသ္မိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પુત્ર ઉવાચ, હે પિતર્ ઈશ્વરસ્ય તવ ચ વિરુદ્ધં પાપમકરવં, તવ પુત્રઇતિ વિખ્યાતો ભવિતું ન યોગ્યોસ્મિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA putra uvAca, he pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi ca| |
pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;
aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?
ityanEna prakArENa bhrAtRNAM viruddham aparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|