Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 8:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ityanEna prakArENa bhrAtRNAM viruddham aparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইত্যনেন প্ৰকাৰেণ ভ্ৰাতৃণাং ৱিৰুদ্ধম্ অপৰাধ্যদ্ভিস্তেষাং দুৰ্ব্বলানি মনাংসি ৱ্যাঘাতযদ্ভিশ্চ যুষ্মাভিঃ খ্ৰীষ্টস্য ৱৈপৰীত্যেনাপৰাধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইত্যনেন প্রকারেণ ভ্রাতৃণাং ৱিরুদ্ধম্ অপরাধ্যদ্ভিস্তেষাং দুর্ব্বলানি মনাংসি ৱ্যাঘাতযদ্ভিশ্চ যুষ্মাভিঃ খ্রীষ্টস্য ৱৈপরীত্যেনাপরাধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣတျနေန ပြကာရေဏ ဘြာတၖဏာံ ဝိရုဒ္ဓမ် အပရာဓျဒ္ဘိသ္တေၐာံ ဒုရ္ဗ္ဗလာနိ မနာံသိ ဝျာဃာတယဒ္ဘိၑ္စ ယုၐ္မာဘိး ခြီၐ္ဋသျ ဝဲပရီတျေနာပရာဓျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ઇત્યનેન પ્રકારેણ ભ્રાતૃણાં વિરુદ્ધમ્ અપરાધ્યદ્ભિસ્તેષાં દુર્બ્બલાનિ મનાંસિ વ્યાઘાતયદ્ભિશ્ચ યુષ્માભિઃ ખ્રીષ્ટસ્ય વૈપરીત્યેનાપરાધ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 ityanena prakAreNa bhrAtRNAM viruddham aparAdhyadbhisteSAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyenAparAdhyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:12
18 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


tadAnIM pitarastatsamIpamAgatya kathitavAn hE prabhO, mama bhrAtA mama yadyaparAdhyati, tarhi taM katikRtvaH kSamiSyE?


kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|


kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|


bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|


dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्