ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 15:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহমুত্থায পিতুঃ সমীপং গৎৱা কথামেতাং ৱদিষ্যামি, হে পিতৰ্ ঈশ্ৱৰস্য তৱ চ ৱিৰুদ্ধং পাপমকৰৱম্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহমুত্থায পিতুঃ সমীপং গৎৱা কথামেতাং ৱদিষ্যামি, হে পিতর্ ঈশ্ৱরস্য তৱ চ ৱিরুদ্ধং পাপমকরৱম্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟမုတ္ထာယ ပိတုး သမီပံ ဂတွာ ကထာမေတာံ ဝဒိၐျာမိ, ဟေ ပိတရ် ဤၑွရသျ တဝ စ ဝိရုဒ္ဓံ ပါပမကရဝမ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહમુત્થાય પિતુઃ સમીપં ગત્વા કથામેતાં વદિષ્યામિ, હે પિતર્ ઈશ્વરસ્ય તવ ચ વિરુદ્ધં પાપમકરવમ્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahamutthAya pituH samIpaM gatvA kathAmetAM vadiSyAmi, he pitar Izvarasya tava ca viruddhaM pApamakaravam

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 15:18
36 अन्तरसन्दर्भाः  

svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|


yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;


ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|


zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|


tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya|


tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca|


kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|