लूका 14:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং ৱিশ্ৰামৱাৰে যীশৌ প্ৰধানস্য ফিৰূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဝိၑြာမဝါရေ ယီၑော် ပြဓာနသျ ဖိရူၑိနော ဂၖဟေ ဘောက္တုံ ဂတဝတိ တေ တံ ဝီက္ၐိတုမ် အာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં વિશ્રામવારે યીશૌ પ્રધાનસ્ય ફિરૂશિનો ગૃહે ભોક્તું ગતવતિ તે તં વીક્ષિતુમ્ આરેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire| |
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|
atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|
ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,