ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ তস্মিন্ দিনে কিযন্তঃ ফিৰূশিন আগত্য যীশুং প্ৰোচুঃ, বহিৰ্গচ্ছ, স্থানাদস্মাৎ প্ৰস্থানং কুৰু, হেৰোদ্ ৎৱাং জিঘাংসতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ তস্মিন্ দিনে কিযন্তঃ ফিরূশিন আগত্য যীশুং প্রোচুঃ, বহির্গচ্ছ, স্থানাদস্মাৎ প্রস্থানং কুরু, হেরোদ্ ৎৱাং জিঘাংসতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ တသ္မိန် ဒိနေ ကိယန္တး ဖိရူၑိန အာဂတျ ယီၑုံ ပြောစုး, ဗဟိရ္ဂစ္ဆ, သ္ထာနာဒသ္မာတ် ပြသ္ထာနံ ကုရု, ဟေရောဒ် တွာံ ဇိဃာံသတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ તસ્મિન્ દિને કિયન્તઃ ફિરૂશિન આગત્ય યીશું પ્રોચુઃ, બહિર્ગચ્છ, સ્થાનાદસ્માત્ પ્રસ્થાનં કુરુ, હેરોદ્ ત્વાં જિઘાંસતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca tasmin dine kiyantaH phirUzina Agatya yIzuM procuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:31
9 अन्तरसन्दर्भाः  

tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,


purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|


tataH sa gAlIlpradEzIyahErOdrAjasya tadA sthitEstasya samIpE yIzuM prESayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt


Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE