लूका 13:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্মিন্ দিনে কিযন্তঃ ফিৰূশিন আগত্য যীশুং প্ৰোচুঃ, বহিৰ্গচ্ছ, স্থানাদস্মাৎ প্ৰস্থানং কুৰু, হেৰোদ্ ৎৱাং জিঘাংসতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্মিন্ দিনে কিযন্তঃ ফিরূশিন আগত্য যীশুং প্রোচুঃ, বহির্গচ্ছ, স্থানাদস্মাৎ প্রস্থানং কুরু, হেরোদ্ ৎৱাং জিঘাংসতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသ္မိန် ဒိနေ ကိယန္တး ဖိရူၑိန အာဂတျ ယီၑုံ ပြောစုး, ဗဟိရ္ဂစ္ဆ, သ္ထာနာဒသ္မာတ် ပြသ္ထာနံ ကုရု, ဟေရောဒ် တွာံ ဇိဃာံသတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્મિન્ દિને કિયન્તઃ ફિરૂશિન આગત્ય યીશું પ્રોચુઃ, બહિર્ગચ્છ, સ્થાનાદસ્માત્ પ્રસ્થાનં કુરુ, હેરોદ્ ત્વાં જિઘાંસતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tasmin dine kiyantaH phirUzina Agatya yIzuM procuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati| |
purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|
kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|
anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt