ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

গৃহপতিনোত্থায দ্ৱাৰে ৰুদ্ধে সতি যদি যূযং বহিঃ স্থিৎৱা দ্ৱাৰমাহত্য ৱদথ, হে প্ৰভো হে প্ৰভো অস্মৎকাৰণাদ্ দ্ৱাৰং মোচযতু, ততঃ স ইতি প্ৰতিৱক্ষ্যতি, যূযং কুত্ৰত্যা লোকা ইত্যহং ন জানামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

গৃহপতিনোত্থায দ্ৱারে রুদ্ধে সতি যদি যূযং বহিঃ স্থিৎৱা দ্ৱারমাহত্য ৱদথ, হে প্রভো হে প্রভো অস্মৎকারণাদ্ দ্ৱারং মোচযতু, ততঃ স ইতি প্রতিৱক্ষ্যতি, যূযং কুত্রত্যা লোকা ইত্যহং ন জানামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဂၖဟပတိနောတ္ထာယ ဒွါရေ ရုဒ္ဓေ သတိ ယဒိ ယူယံ ဗဟိး သ္ထိတွာ ဒွါရမာဟတျ ဝဒထ, ဟေ ပြဘော ဟေ ပြဘော အသ္မတ္ကာရဏာဒ် ဒွါရံ မောစယတု, တတး သ ဣတိ ပြတိဝက္ၐျတိ, ယူယံ ကုတြတျာ လောကာ ဣတျဟံ န ဇာနာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ગૃહપતિનોત્થાય દ્વારે રુદ્ધે સતિ યદિ યૂયં બહિઃ સ્થિત્વા દ્વારમાહત્ય વદથ, હે પ્રભો હે પ્રભો અસ્મત્કારણાદ્ દ્વારં મોચયતુ, તતઃ સ ઇતિ પ્રતિવક્ષ્યતિ, યૂયં કુત્રત્યા લોકા ઇત્યહં ન જાનામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

gRhapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mocayatu, tataH sa iti prativakSyati, yUyaM kutratyA lokA ityahaM na jAnAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:25
12 अन्तरसन्दर्भाः  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lOkA ityahaM na jAnAmi; hE durAcAriNO yUyaM mattO dUrIbhavata|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|


aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?


tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|


yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM prArthayamAnO'pi tadupAyaM na lEbhE|