ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasya kiNvasya tulyam Izvarasya rAjyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ ক্ৰমেণ তৎ সৰ্ৱ্ৱগোধূমচূৰ্ণং ৱ্যাপ্নোতি, তস্য কিণ্ৱস্য তুল্যম্ ঈশ্ৱৰস্য ৰাজ্যং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ ক্রমেণ তৎ সর্ৱ্ৱগোধূমচূর্ণং ৱ্যাপ্নোতি, তস্য কিণ্ৱস্য তুল্যম্ ঈশ্ৱরস্য রাজ্যং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ကြမေဏ တတ် သရွွဂေါဓူမစူရ္ဏံ ဝျာပ္နောတိ, တသျ ကိဏွသျ တုလျမ် ဤၑွရသျ ရာဇျံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ ક્રમેણ તત્ સર્વ્વગોધૂમચૂર્ણં વ્યાપ્નોતિ, તસ્ય કિણ્વસ્ય તુલ્યમ્ ઈશ્વરસ્ય રાજ્યં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH krameNa tat sarvvagodhUmacUrNaM vyApnoti, tasya kiNvasya tulyam Izvarasya rAjyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:21
13 अन्तरसन्दर्भाः  

punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|


atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|