yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;
लूका 12:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স শিষ্যেভ্যঃ কথযামাস, যুষ্মানহং ৱদামি, কিং খাদিষ্যামঃ? কিং পৰিধাস্যামঃ? ইত্যুক্ত্ৱা জীৱনস্য শৰীৰস্য চাৰ্থং চিন্তাং মা কাৰ্ষ্ট| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স শিষ্যেভ্যঃ কথযামাস, যুষ্মানহং ৱদামি, কিং খাদিষ্যামঃ? কিং পরিধাস্যামঃ? ইত্যুক্ত্ৱা জীৱনস্য শরীরস্য চার্থং চিন্তাং মা কার্ষ্ট| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ၑိၐျေဘျး ကထယာမာသ, ယုၐ္မာနဟံ ဝဒါမိ, ကိံ ခါဒိၐျာမး? ကိံ ပရိဓာသျာမး? ဣတျုက္တွာ ဇီဝနသျ ၑရီရသျ စာရ္ထံ စိန္တာံ မာ ကာရ္ၐ္ဋ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ શિષ્યેભ્યઃ કથયામાસ, યુષ્માનહં વદામિ, કિં ખાદિષ્યામઃ? કિં પરિધાસ્યામઃ? ઇત્યુક્ત્વા જીવનસ્ય શરીરસ્ય ચાર્થં ચિન્તાં મા કાર્ષ્ટ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa ziSyebhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa| |
yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;
ataEva kiM khAdiSyAmaH? kiM paridhAsyAmaH? EtadarthaM mA cESTadhvaM mA saMdigdhvanjca|
kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,
yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|
yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"