Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvA kEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অতএৱ যঃ কশ্চিদ্ ঈশ্ৱৰস্য সমীপে ধনসঞ্চযমকৃৎৱা কেৱলং স্ৱনিকটে সঞ্চযং কৰোতি সোপি তাদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অতএৱ যঃ কশ্চিদ্ ঈশ্ৱরস্য সমীপে ধনসঞ্চযমকৃৎৱা কেৱলং স্ৱনিকটে সঞ্চযং করোতি সোপি তাদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတဧဝ ယး ကၑ္စိဒ် ဤၑွရသျ သမီပေ ဓနသဉ္စယမကၖတွာ ကေဝလံ သွနိကဋေ သဉ္စယံ ကရောတိ သောပိ တာဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અતએવ યઃ કશ્ચિદ્ ઈશ્વરસ્ય સમીપે ધનસઞ્ચયમકૃત્વા કેવલં સ્વનિકટે સઞ્ચયં કરોતિ સોપિ તાદૃશઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 ataeva yaH kazcid Izvarasya samIpe dhanasaJcayamakRtvA kevalaM svanikaTe saJcayaM karoti sopi tAdRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:21
14 अन्तरसन्दर्भाः  

ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;


ataEva ayathArthEna dhanEna yadi yUyamavizvAsyA jAtAstarhi satyaM dhanaM yuSmAkaM karESu kaH samarpayiSyati?


kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्