vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatE bhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitA tEbhya AhAraM vitarati|
लूका 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANi bhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyE sarvvaphalAni dravyANi ca sthApayiSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোৱদদ্ ইত্থং কৰিষ্যামি, মম সৰ্ৱ্ৱভাণ্ডাগাৰাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগাৰাণি নিৰ্ম্মায তন্মধ্যে সৰ্ৱ্ৱফলানি দ্ৰৱ্যাণি চ স্থাপযিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোৱদদ্ ইত্থং করিষ্যামি, মম সর্ৱ্ৱভাণ্ডাগারাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগারাণি নির্ম্মায তন্মধ্যে সর্ৱ্ৱফলানি দ্রৱ্যাণি চ স্থাপযিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတောဝဒဒ် ဣတ္ထံ ကရိၐျာမိ, မမ သရွွဘာဏ္ဍာဂါရာဏိ ဘင်္က္တွာ ဗၖဟဒ္ဘါဏ္ဍာဂါရာဏိ နိရ္မ္မာယ တန္မဓျေ သရွွဖလာနိ ဒြဝျာဏိ စ သ္ထာပယိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોવદદ્ ઇત્થં કરિષ્યામિ, મમ સર્વ્વભાણ્ડાગારાણિ ભઙ્ક્ત્વા બૃહદ્ભાણ્ડાગારાણિ નિર્મ્માય તન્મધ્યે સર્વ્વફલાનિ દ્રવ્યાણિ ચ સ્થાપયિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatovadad itthaM kariSyAmi, mama sarvvabhANDAgArANi bhaGktvA bRhadbhANDAgArANi nirmmAya tanmadhye sarvvaphalAni dravyANi ca sthApayiSyAmi| |
vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatE bhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitA tEbhya AhAraM vitarati|
tataH sa manasA cintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariSyAmi?
aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,
ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvA kEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|
kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?
tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAn pazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapi na manyE
adya zvO vA vayam amukanagaraM gatvA tatra varSamEkaM yApayantO vANijyaM kariSyAmaH lAbhaM prApsyAmazcEti kathAM bhASamANA yUyam idAnIM zRNuta|
tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|