sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|
लूका 11:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱত কপটিনোঽধ্যাপকাঃ ফিৰূশিনশ্চ লোকাযৎ শ্মশানম্ অনুপলভ্য তদুপৰি গচ্ছন্তি যূযম্ তাদৃগপ্ৰকাশিতশ্মশানৱাদ্ ভৱথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱত কপটিনোঽধ্যাপকাঃ ফিরূশিনশ্চ লোকাযৎ শ্মশানম্ অনুপলভ্য তদুপরি গচ্ছন্তি যূযম্ তাদৃগপ্রকাশিতশ্মশানৱাদ্ ভৱথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝတ ကပဋိနော'ဓျာပကား ဖိရူၑိနၑ္စ လောကာယတ် ၑ္မၑာနမ် အနုပလဘျ တဒုပရိ ဂစ္ဆန္တိ ယူယမ် တာဒၖဂပြကာၑိတၑ္မၑာနဝါဒ် ဘဝထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વત કપટિનોઽધ્યાપકાઃ ફિરૂશિનશ્ચ લોકાયત્ શ્મશાનમ્ અનુપલભ્ય તદુપરિ ગચ્છન્તિ યૂયમ્ તાદૃગપ્રકાશિતશ્મશાનવાદ્ ભવથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vata kapaTino'dhyApakAH phirUzinazca lokAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha| |
sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|
tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|