anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|
लूका 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং ৰক্ষতি ততিকালং তস্য দ্ৰৱ্যং নিৰুপদ্ৰৱং তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং রক্ষতি ততিকালং তস্য দ্রৱ্যং নিরুপদ্রৱং তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗလဝါန် ပုမာန် သုသဇ္ဇမာနော ယတိကာလံ နိဇာဋ္ဋာလိကာံ ရက္ၐတိ တတိကာလံ တသျ ဒြဝျံ နိရုပဒြဝံ တိၐ္ဌတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બલવાન્ પુમાન્ સુસજ્જમાનો યતિકાલં નિજાટ્ટાલિકાં રક્ષતિ તતિકાલં તસ્ય દ્રવ્યં નિરુપદ્રવં તિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati| |
anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|
aparanjca prabalaM janaM prathamaM na baddhA kOpi tasya gRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknOti|
kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|
kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|