ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং ৰক্ষতি ততিকালং তস্য দ্ৰৱ্যং নিৰুপদ্ৰৱং তিষ্ঠতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং রক্ষতি ততিকালং তস্য দ্রৱ্যং নিরুপদ্রৱং তিষ্ঠতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဗလဝါန် ပုမာန် သုသဇ္ဇမာနော ယတိကာလံ နိဇာဋ္ဋာလိကာံ ရက္ၐတိ တတိကာလံ တသျ ဒြဝျံ နိရုပဒြဝံ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

બલવાન્ પુમાન્ સુસજ્જમાનો યતિકાલં નિજાટ્ટાલિકાં રક્ષતિ તતિકાલં તસ્ય દ્રવ્યં નિરુપદ્રવં તિષ્ઠતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:21
5 अन्तरसन्दर्भाः  

anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|


aparanjca prabalaM janaM prathamaM na baddhA kOpi tasya gRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknOti|


kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|


kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|