ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝါ အဏ္ဍေ ယာစိတေ တသ္မဲ ဝၖၑ္စိကံ ဒဒါတိ ယုၐ္မာကံ မဓျေ က ဧတာဒၖၑး ပိတာသ္တေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વા અણ્ડે યાચિતે તસ્મૈ વૃશ્ચિકં દદાતિ યુષ્માકં મધ્યે ક એતાદૃશઃ પિતાસ્તે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vA aNDe yAcite tasmai vRzcikaM dadAti yuSmAkaM madhye ka etAdRzaH pitAste?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:12
5 अन्तरसन्दर्भाः  

pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


putrENa pUpE yAcitE tasmai pASANaM dadAti vA matsyE yAcitE tasmai sarpaM dadAti


tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?


vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH|