pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
लूका 11:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါ အဏ္ဍေ ယာစိတေ တသ္မဲ ဝၖၑ္စိကံ ဒဒါတိ ယုၐ္မာကံ မဓျေ က ဧတာဒၖၑး ပိတာသ္တေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વા અણ્ડે યાચિતે તસ્મૈ વૃશ્ચિકં દદાતિ યુષ્માકં મધ્યે ક એતાદૃશઃ પિતાસ્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vA aNDe yAcite tasmai vRzcikaM dadAti yuSmAkaM madhye ka etAdRzaH pitAste? |
pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?
vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH|