yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|
लूका 10:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yUyaM yad yat nivEzanaM pravizatha tatra nivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যূযং যদ্ যৎ নিৱেশনং প্ৰৱিশথ তত্ৰ নিৱেশনস্যাস্য মঙ্গলং ভূযাদিতি ৱাক্যং প্ৰথমং ৱদত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যূযং যদ্ যৎ নিৱেশনং প্রৱিশথ তত্র নিৱেশনস্যাস্য মঙ্গলং ভূযাদিতি ৱাক্যং প্রথমং ৱদত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယူယံ ယဒ် ယတ် နိဝေၑနံ ပြဝိၑထ တတြ နိဝေၑနသျာသျ မင်္ဂလံ ဘူယာဒိတိ ဝါကျံ ပြထမံ ဝဒတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યૂયં યદ્ યત્ નિવેશનં પ્રવિશથ તત્ર નિવેશનસ્યાસ્ય મઙ્ગલં ભૂયાદિતિ વાક્યં પ્રથમં વદત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yUyaM yad yat nivezanaM pravizatha tatra nivezanasyAsya maGgalaM bhUyAditi vAkyaM prathamaM vadata| |
yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|
tasmAt tasmin nivEzanE yadi maggalapAtraM sthAsyati tarhi tanmaggalaM tasya bhaviSyati, nOcEt yuSmAn prati parAvarttiSyatE|
tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|
sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|
sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|