pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
लूका 10:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM yAta, pazyata, vRkANAM madhyE mESazAvakAniva yuSmAn prahiNOmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং যাত, পশ্যত, ৱৃকাণাং মধ্যে মেষশাৱকানিৱ যুষ্মান্ প্ৰহিণোমি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং যাত, পশ্যত, ৱৃকাণাং মধ্যে মেষশাৱকানিৱ যুষ্মান্ প্রহিণোমি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ယာတ, ပၑျတ, ဝၖကာဏာံ မဓျေ မေၐၑာဝကာနိဝ ယုၐ္မာန် ပြဟိဏောမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં યાત, પશ્યત, વૃકાણાં મધ્યે મેષશાવકાનિવ યુષ્માન્ પ્રહિણોમિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM yAta, pazyata, vRkANAM madhye meSazAvakAniva yuSmAn prahiNomi| |
pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|
aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|
yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|
kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|
yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,
striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|