atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|
लूका 10:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha, mama samIpavAsI kaH? tatO yIzuH pratyuvAca, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স জনঃ স্ৱং নিৰ্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্ৰচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্ৰত্যুৱাচ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স জনঃ স্ৱং নির্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্রচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্রত্যুৱাচ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဇနး သွံ နိရ္ဒ္ဒေါၐံ ဇ္ဉာပယိတုံ ယီၑုံ ပပြစ္ဆ, မမ သမီပဝါသီ ကး? တတော ယီၑုး ပြတျုဝါစ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ જનઃ સ્વં નિર્દ્દોષં જ્ઞાપયિતું યીશું પપ્રચ્છ, મમ સમીપવાસી કઃ? તતો યીશુઃ પ્રત્યુવાચ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa janaH svaM nirddoSaM jJApayituM yIzuM papraccha, mama samIpavAsI kaH? tato yIzuH pratyuvAca, |
atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|
ESAM trayANAM madhyE tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyatE?
tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|
Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH|